Singular | Dual | Plural | |
Nominativo |
ईषः
īṣaḥ |
ईषौ
īṣau |
ईषाः
īṣāḥ |
Vocativo |
ईष
īṣa |
ईषौ
īṣau |
ईषाः
īṣāḥ |
Acusativo |
ईषम्
īṣam |
ईषौ
īṣau |
ईषान्
īṣān |
Instrumental |
ईषेण
īṣeṇa |
ईषाभ्याम्
īṣābhyām |
ईषैः
īṣaiḥ |
Dativo |
ईषाय
īṣāya |
ईषाभ्याम्
īṣābhyām |
ईषेभ्यः
īṣebhyaḥ |
Ablativo |
ईषात्
īṣāt |
ईषाभ्याम्
īṣābhyām |
ईषेभ्यः
īṣebhyaḥ |
Genitivo |
ईषस्य
īṣasya |
ईषयोः
īṣayoḥ |
ईषाणाम्
īṣāṇām |
Locativo |
ईषे
īṣe |
ईषयोः
īṣayoḥ |
ईषेषु
īṣeṣu |