Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ईषत्पान īṣatpāna, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ईषत्पानः īṣatpānaḥ
ईषत्पानौ īṣatpānau
ईषत्पानाः īṣatpānāḥ
Vocativo ईषत्पान īṣatpāna
ईषत्पानौ īṣatpānau
ईषत्पानाः īṣatpānāḥ
Acusativo ईषत्पानम् īṣatpānam
ईषत्पानौ īṣatpānau
ईषत्पानान् īṣatpānān
Instrumental ईषत्पानेन īṣatpānena
ईषत्पानाभ्याम् īṣatpānābhyām
ईषत्पानैः īṣatpānaiḥ
Dativo ईषत्पानाय īṣatpānāya
ईषत्पानाभ्याम् īṣatpānābhyām
ईषत्पानेभ्यः īṣatpānebhyaḥ
Ablativo ईषत्पानात् īṣatpānāt
ईषत्पानाभ्याम् īṣatpānābhyām
ईषत्पानेभ्यः īṣatpānebhyaḥ
Genitivo ईषत्पानस्य īṣatpānasya
ईषत्पानयोः īṣatpānayoḥ
ईषत्पानानाम् īṣatpānānām
Locativo ईषत्पाने īṣatpāne
ईषत्पानयोः īṣatpānayoḥ
ईषत्पानेषु īṣatpāneṣu