| Singular | Dual | Plural |
Nominativo |
ईषत्पानः
īṣatpānaḥ
|
ईषत्पानौ
īṣatpānau
|
ईषत्पानाः
īṣatpānāḥ
|
Vocativo |
ईषत्पान
īṣatpāna
|
ईषत्पानौ
īṣatpānau
|
ईषत्पानाः
īṣatpānāḥ
|
Acusativo |
ईषत्पानम्
īṣatpānam
|
ईषत्पानौ
īṣatpānau
|
ईषत्पानान्
īṣatpānān
|
Instrumental |
ईषत्पानेन
īṣatpānena
|
ईषत्पानाभ्याम्
īṣatpānābhyām
|
ईषत्पानैः
īṣatpānaiḥ
|
Dativo |
ईषत्पानाय
īṣatpānāya
|
ईषत्पानाभ्याम्
īṣatpānābhyām
|
ईषत्पानेभ्यः
īṣatpānebhyaḥ
|
Ablativo |
ईषत्पानात्
īṣatpānāt
|
ईषत्पानाभ्याम्
īṣatpānābhyām
|
ईषत्पानेभ्यः
īṣatpānebhyaḥ
|
Genitivo |
ईषत्पानस्य
īṣatpānasya
|
ईषत्पानयोः
īṣatpānayoḥ
|
ईषत्पानानाम्
īṣatpānānām
|
Locativo |
ईषत्पाने
īṣatpāne
|
ईषत्पानयोः
īṣatpānayoḥ
|
ईषत्पानेषु
īṣatpāneṣu
|