| Singular | Dual | Plural |
Nominativo |
ईषन्नादम्
īṣannādam
|
ईषन्नादे
īṣannāde
|
ईषन्नादानि
īṣannādāni
|
Vocativo |
ईषन्नाद
īṣannāda
|
ईषन्नादे
īṣannāde
|
ईषन्नादानि
īṣannādāni
|
Acusativo |
ईषन्नादम्
īṣannādam
|
ईषन्नादे
īṣannāde
|
ईषन्नादानि
īṣannādāni
|
Instrumental |
ईषन्नादेन
īṣannādena
|
ईषन्नादाभ्याम्
īṣannādābhyām
|
ईषन्नादैः
īṣannādaiḥ
|
Dativo |
ईषन्नादाय
īṣannādāya
|
ईषन्नादाभ्याम्
īṣannādābhyām
|
ईषन्नादेभ्यः
īṣannādebhyaḥ
|
Ablativo |
ईषन्नादात्
īṣannādāt
|
ईषन्नादाभ्याम्
īṣannādābhyām
|
ईषन्नादेभ्यः
īṣannādebhyaḥ
|
Genitivo |
ईषन्नादस्य
īṣannādasya
|
ईषन्नादयोः
īṣannādayoḥ
|
ईषन्नादानाम्
īṣannādānām
|
Locativo |
ईषन्नादे
īṣannāde
|
ईषन्नादयोः
īṣannādayoḥ
|
ईषन्नादेषु
īṣannādeṣu
|