| Singular | Dual | Plural |
Nominativo |
उक्तपूर्वा
uktapūrvā
|
उक्तपूर्वे
uktapūrve
|
उक्तपूर्वाः
uktapūrvāḥ
|
Vocativo |
उक्तपूर्वे
uktapūrve
|
उक्तपूर्वे
uktapūrve
|
उक्तपूर्वाः
uktapūrvāḥ
|
Acusativo |
उक्तपूर्वाम्
uktapūrvām
|
उक्तपूर्वे
uktapūrve
|
उक्तपूर्वाः
uktapūrvāḥ
|
Instrumental |
उक्तपूर्वया
uktapūrvayā
|
उक्तपूर्वाभ्याम्
uktapūrvābhyām
|
उक्तपूर्वाभिः
uktapūrvābhiḥ
|
Dativo |
उक्तपूर्वायै
uktapūrvāyai
|
उक्तपूर्वाभ्याम्
uktapūrvābhyām
|
उक्तपूर्वाभ्यः
uktapūrvābhyaḥ
|
Ablativo |
उक्तपूर्वायाः
uktapūrvāyāḥ
|
उक्तपूर्वाभ्याम्
uktapūrvābhyām
|
उक्तपूर्वाभ्यः
uktapūrvābhyaḥ
|
Genitivo |
उक्तपूर्वायाः
uktapūrvāyāḥ
|
उक्तपूर्वयोः
uktapūrvayoḥ
|
उक्तपूर्वाणाम्
uktapūrvāṇām
|
Locativo |
उक्तपूर्वायाम्
uktapūrvāyām
|
उक्तपूर्वयोः
uktapūrvayoḥ
|
उक्तपूर्वासु
uktapūrvāsu
|