| Singular | Dual | Plural |
Nominativo |
अकुप्यती
akupyatī
|
अकुप्यत्यौ
akupyatyau
|
अकुप्यत्यः
akupyatyaḥ
|
Vocativo |
अकुप्यति
akupyati
|
अकुप्यत्यौ
akupyatyau
|
अकुप्यत्यः
akupyatyaḥ
|
Acusativo |
अकुप्यतीम्
akupyatīm
|
अकुप्यत्यौ
akupyatyau
|
अकुप्यतीः
akupyatīḥ
|
Instrumental |
अकुप्यत्या
akupyatyā
|
अकुप्यतीभ्याम्
akupyatībhyām
|
अकुप्यतीभिः
akupyatībhiḥ
|
Dativo |
अकुप्यत्यै
akupyatyai
|
अकुप्यतीभ्याम्
akupyatībhyām
|
अकुप्यतीभ्यः
akupyatībhyaḥ
|
Ablativo |
अकुप्यत्याः
akupyatyāḥ
|
अकुप्यतीभ्याम्
akupyatībhyām
|
अकुप्यतीभ्यः
akupyatībhyaḥ
|
Genitivo |
अकुप्यत्याः
akupyatyāḥ
|
अकुप्यत्योः
akupyatyoḥ
|
अकुप्यतीनाम्
akupyatīnām
|
Locativo |
अकुप्यत्याम्
akupyatyām
|
अकुप्यत्योः
akupyatyoḥ
|
अकुप्यतीषु
akupyatīṣu
|