Singular | Dual | Plural | |
Nominativo |
उपकथा
upakathā |
उपकथे
upakathe |
उपकथाः
upakathāḥ |
Vocativo |
उपकथे
upakathe |
उपकथे
upakathe |
उपकथाः
upakathāḥ |
Acusativo |
उपकथाम्
upakathām |
उपकथे
upakathe |
उपकथाः
upakathāḥ |
Instrumental |
उपकथया
upakathayā |
उपकथाभ्याम्
upakathābhyām |
उपकथाभिः
upakathābhiḥ |
Dativo |
उपकथायै
upakathāyai |
उपकथाभ्याम्
upakathābhyām |
उपकथाभ्यः
upakathābhyaḥ |
Ablativo |
उपकथायाः
upakathāyāḥ |
उपकथाभ्याम्
upakathābhyām |
उपकथाभ्यः
upakathābhyaḥ |
Genitivo |
उपकथायाः
upakathāyāḥ |
उपकथयोः
upakathayoḥ |
उपकथानाम्
upakathānām |
Locativo |
उपकथायाम्
upakathāyām |
उपकथयोः
upakathayoḥ |
उपकथासु
upakathāsu |