Singular | Dual | Plural | |
Nominativo |
उपकारः
upakāraḥ |
उपकारौ
upakārau |
उपकाराः
upakārāḥ |
Vocativo |
उपकार
upakāra |
उपकारौ
upakārau |
उपकाराः
upakārāḥ |
Acusativo |
उपकारम्
upakāram |
उपकारौ
upakārau |
उपकारान्
upakārān |
Instrumental |
उपकारेण
upakāreṇa |
उपकाराभ्याम्
upakārābhyām |
उपकारैः
upakāraiḥ |
Dativo |
उपकाराय
upakārāya |
उपकाराभ्याम्
upakārābhyām |
उपकारेभ्यः
upakārebhyaḥ |
Ablativo |
उपकारात्
upakārāt |
उपकाराभ्याम्
upakārābhyām |
उपकारेभ्यः
upakārebhyaḥ |
Genitivo |
उपकारस्य
upakārasya |
उपकारयोः
upakārayoḥ |
उपकाराणाम्
upakārāṇām |
Locativo |
उपकारे
upakāre |
उपकारयोः
upakārayoḥ |
उपकारेषु
upakāreṣu |