| Singular | Dual | Plural |
Nominativo |
उपकृतिमान्
upakṛtimān
|
उपकृतिमन्तौ
upakṛtimantau
|
उपकृतिमन्तः
upakṛtimantaḥ
|
Vocativo |
उपकृतिमन्
upakṛtiman
|
उपकृतिमन्तौ
upakṛtimantau
|
उपकृतिमन्तः
upakṛtimantaḥ
|
Acusativo |
उपकृतिमन्तम्
upakṛtimantam
|
उपकृतिमन्तौ
upakṛtimantau
|
उपकृतिमतः
upakṛtimataḥ
|
Instrumental |
उपकृतिमता
upakṛtimatā
|
उपकृतिमद्भ्याम्
upakṛtimadbhyām
|
उपकृतिमद्भिः
upakṛtimadbhiḥ
|
Dativo |
उपकृतिमते
upakṛtimate
|
उपकृतिमद्भ्याम्
upakṛtimadbhyām
|
उपकृतिमद्भ्यः
upakṛtimadbhyaḥ
|
Ablativo |
उपकृतिमतः
upakṛtimataḥ
|
उपकृतिमद्भ्याम्
upakṛtimadbhyām
|
उपकृतिमद्भ्यः
upakṛtimadbhyaḥ
|
Genitivo |
उपकृतिमतः
upakṛtimataḥ
|
उपकृतिमतोः
upakṛtimatoḥ
|
उपकृतिमताम्
upakṛtimatām
|
Locativo |
उपकृतिमति
upakṛtimati
|
उपकृतिमतोः
upakṛtimatoḥ
|
उपकृतिमत्सु
upakṛtimatsu
|