| Singular | Dual | Plural |
Nominativo |
उपस्करणम्
upaskaraṇam
|
उपस्करणे
upaskaraṇe
|
उपस्करणानि
upaskaraṇāni
|
Vocativo |
उपस्करण
upaskaraṇa
|
उपस्करणे
upaskaraṇe
|
उपस्करणानि
upaskaraṇāni
|
Acusativo |
उपस्करणम्
upaskaraṇam
|
उपस्करणे
upaskaraṇe
|
उपस्करणानि
upaskaraṇāni
|
Instrumental |
उपस्करणेन
upaskaraṇena
|
उपस्करणाभ्याम्
upaskaraṇābhyām
|
उपस्करणैः
upaskaraṇaiḥ
|
Dativo |
उपस्करणाय
upaskaraṇāya
|
उपस्करणाभ्याम्
upaskaraṇābhyām
|
उपस्करणेभ्यः
upaskaraṇebhyaḥ
|
Ablativo |
उपस्करणात्
upaskaraṇāt
|
उपस्करणाभ्याम्
upaskaraṇābhyām
|
उपस्करणेभ्यः
upaskaraṇebhyaḥ
|
Genitivo |
उपस्करणस्य
upaskaraṇasya
|
उपस्करणयोः
upaskaraṇayoḥ
|
उपस्करणानाम्
upaskaraṇānām
|
Locativo |
उपस्करणे
upaskaraṇe
|
उपस्करणयोः
upaskaraṇayoḥ
|
उपस्करणेषु
upaskaraṇeṣu
|