Ferramentas de sânscrito

Declinação do sânscrito


Declinação de उपकृष्णक upakṛṣṇaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo उपकृष्णकः upakṛṣṇakaḥ
उपकृष्णकौ upakṛṣṇakau
उपकृष्णकाः upakṛṣṇakāḥ
Vocativo उपकृष्णक upakṛṣṇaka
उपकृष्णकौ upakṛṣṇakau
उपकृष्णकाः upakṛṣṇakāḥ
Acusativo उपकृष्णकम् upakṛṣṇakam
उपकृष्णकौ upakṛṣṇakau
उपकृष्णकान् upakṛṣṇakān
Instrumental उपकृष्णकेन upakṛṣṇakena
उपकृष्णकाभ्याम् upakṛṣṇakābhyām
उपकृष्णकैः upakṛṣṇakaiḥ
Dativo उपकृष्णकाय upakṛṣṇakāya
उपकृष्णकाभ्याम् upakṛṣṇakābhyām
उपकृष्णकेभ्यः upakṛṣṇakebhyaḥ
Ablativo उपकृष्णकात् upakṛṣṇakāt
उपकृष्णकाभ्याम् upakṛṣṇakābhyām
उपकृष्णकेभ्यः upakṛṣṇakebhyaḥ
Genitivo उपकृष्णकस्य upakṛṣṇakasya
उपकृष्णकयोः upakṛṣṇakayoḥ
उपकृष्णकानाम् upakṛṣṇakānām
Locativo उपकृष्णके upakṛṣṇake
उपकृष्णकयोः upakṛṣṇakayoḥ
उपकृष्णकेषु upakṛṣṇakeṣu