| Singular | Dual | Plural |
Nominativo |
उपकल्पयितव्यम्
upakalpayitavyam
|
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्यानि
upakalpayitavyāni
|
Vocativo |
उपकल्पयितव्य
upakalpayitavya
|
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्यानि
upakalpayitavyāni
|
Acusativo |
उपकल्पयितव्यम्
upakalpayitavyam
|
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्यानि
upakalpayitavyāni
|
Instrumental |
उपकल्पयितव्येन
upakalpayitavyena
|
उपकल्पयितव्याभ्याम्
upakalpayitavyābhyām
|
उपकल्पयितव्यैः
upakalpayitavyaiḥ
|
Dativo |
उपकल्पयितव्याय
upakalpayitavyāya
|
उपकल्पयितव्याभ्याम्
upakalpayitavyābhyām
|
उपकल्पयितव्येभ्यः
upakalpayitavyebhyaḥ
|
Ablativo |
उपकल्पयितव्यात्
upakalpayitavyāt
|
उपकल्पयितव्याभ्याम्
upakalpayitavyābhyām
|
उपकल्पयितव्येभ्यः
upakalpayitavyebhyaḥ
|
Genitivo |
उपकल्पयितव्यस्य
upakalpayitavyasya
|
उपकल्पयितव्ययोः
upakalpayitavyayoḥ
|
उपकल्पयितव्यानाम्
upakalpayitavyānām
|
Locativo |
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्ययोः
upakalpayitavyayoḥ
|
उपकल्पयितव्येषु
upakalpayitavyeṣu
|