| Singular | Dual | Plural |
Nominativo |
उपकॢप्तः
upakḷptaḥ
|
उपकॢप्तौ
upakḷptau
|
उपकॢप्ताः
upakḷptāḥ
|
Vocativo |
उपकॢप्त
upakḷpta
|
उपकॢप्तौ
upakḷptau
|
उपकॢप्ताः
upakḷptāḥ
|
Acusativo |
उपकॢप्तम्
upakḷptam
|
उपकॢप्तौ
upakḷptau
|
उपकॢप्तान्
upakḷptān
|
Instrumental |
उपकॢप्तेन
upakḷptena
|
उपकॢप्ताभ्याम्
upakḷptābhyām
|
उपकॢप्तैः
upakḷptaiḥ
|
Dativo |
उपकॢप्ताय
upakḷptāya
|
उपकॢप्ताभ्याम्
upakḷptābhyām
|
उपकॢप्तेभ्यः
upakḷptebhyaḥ
|
Ablativo |
उपकॢप्तात्
upakḷptāt
|
उपकॢप्ताभ्याम्
upakḷptābhyām
|
उपकॢप्तेभ्यः
upakḷptebhyaḥ
|
Genitivo |
उपकॢप्तस्य
upakḷptasya
|
उपकॢप्तयोः
upakḷptayoḥ
|
उपकॢप्तानाम्
upakḷptānām
|
Locativo |
उपकॢप्ते
upakḷpte
|
उपकॢप्तयोः
upakḷptayoḥ
|
उपकॢप्तेषु
upakḷpteṣu
|