| Singular | Dual | Plural |
Nominativo |
अकृतचूडम्
akṛtacūḍam
|
अकृतचूडे
akṛtacūḍe
|
अकृतचूडानि
akṛtacūḍāni
|
Vocativo |
अकृतचूड
akṛtacūḍa
|
अकृतचूडे
akṛtacūḍe
|
अकृतचूडानि
akṛtacūḍāni
|
Acusativo |
अकृतचूडम्
akṛtacūḍam
|
अकृतचूडे
akṛtacūḍe
|
अकृतचूडानि
akṛtacūḍāni
|
Instrumental |
अकृतचूडेन
akṛtacūḍena
|
अकृतचूडाभ्याम्
akṛtacūḍābhyām
|
अकृतचूडैः
akṛtacūḍaiḥ
|
Dativo |
अकृतचूडाय
akṛtacūḍāya
|
अकृतचूडाभ्याम्
akṛtacūḍābhyām
|
अकृतचूडेभ्यः
akṛtacūḍebhyaḥ
|
Ablativo |
अकृतचूडात्
akṛtacūḍāt
|
अकृतचूडाभ्याम्
akṛtacūḍābhyām
|
अकृतचूडेभ्यः
akṛtacūḍebhyaḥ
|
Genitivo |
अकृतचूडस्य
akṛtacūḍasya
|
अकृतचूडयोः
akṛtacūḍayoḥ
|
अकृतचूडानाम्
akṛtacūḍānām
|
Locativo |
अकृतचूडे
akṛtacūḍe
|
अकृतचूडयोः
akṛtacūḍayoḥ
|
अकृतचूडेषु
akṛtacūḍeṣu
|