Singular | Dual | Plural | |
Nominativo |
उशती
uśatī |
उशत्यौ
uśatyau |
उशत्यः
uśatyaḥ |
Vocativo |
उशति
uśati |
उशत्यौ
uśatyau |
उशत्यः
uśatyaḥ |
Acusativo |
उशतीम्
uśatīm |
उशत्यौ
uśatyau |
उशतीः
uśatīḥ |
Instrumental |
उशत्या
uśatyā |
उशतीभ्याम्
uśatībhyām |
उशतीभिः
uśatībhiḥ |
Dativo |
उशत्यै
uśatyai |
उशतीभ्याम्
uśatībhyām |
उशतीभ्यः
uśatībhyaḥ |
Ablativo |
उशत्याः
uśatyāḥ |
उशतीभ्याम्
uśatībhyām |
उशतीभ्यः
uśatībhyaḥ |
Genitivo |
उशत्याः
uśatyāḥ |
उशत्योः
uśatyoḥ |
उशतीनाम्
uśatīnām |
Locativo |
उशत्याम्
uśatyām |
उशत्योः
uśatyoḥ |
उशतीषु
uśatīṣu |