Singular | Dual | Plural | |
Nominativo |
उषःकलः
uṣaḥkalaḥ |
उषःकलौ
uṣaḥkalau |
उषःकलाः
uṣaḥkalāḥ |
Vocativo |
उषःकल
uṣaḥkala |
उषःकलौ
uṣaḥkalau |
उषःकलाः
uṣaḥkalāḥ |
Acusativo |
उषःकलम्
uṣaḥkalam |
उषःकलौ
uṣaḥkalau |
उषःकलान्
uṣaḥkalān |
Instrumental |
उषःकलेन
uṣaḥkalena |
उषःकलाभ्याम्
uṣaḥkalābhyām |
उषःकलैः
uṣaḥkalaiḥ |
Dativo |
उषःकलाय
uṣaḥkalāya |
उषःकलाभ्याम्
uṣaḥkalābhyām |
उषःकलेभ्यः
uṣaḥkalebhyaḥ |
Ablativo |
उषःकलात्
uṣaḥkalāt |
उषःकलाभ्याम्
uṣaḥkalābhyām |
उषःकलेभ्यः
uṣaḥkalebhyaḥ |
Genitivo |
उषःकलस्य
uṣaḥkalasya |
उषःकलयोः
uṣaḥkalayoḥ |
उषःकलानाम्
uṣaḥkalānām |
Locativo |
उषःकले
uṣaḥkale |
उषःकलयोः
uṣaḥkalayoḥ |
उषःकलेषु
uṣaḥkaleṣu |