Singular | Dual | Plural | |
Nominativo |
उषपः
uṣapaḥ |
उषपौ
uṣapau |
उषपाः
uṣapāḥ |
Vocativo |
उषप
uṣapa |
उषपौ
uṣapau |
उषपाः
uṣapāḥ |
Acusativo |
उषपम्
uṣapam |
उषपौ
uṣapau |
उषपान्
uṣapān |
Instrumental |
उषपेण
uṣapeṇa |
उषपाभ्याम्
uṣapābhyām |
उषपैः
uṣapaiḥ |
Dativo |
उषपाय
uṣapāya |
उषपाभ्याम्
uṣapābhyām |
उषपेभ्यः
uṣapebhyaḥ |
Ablativo |
उषपात्
uṣapāt |
उषपाभ्याम्
uṣapābhyām |
उषपेभ्यः
uṣapebhyaḥ |
Genitivo |
उषपस्य
uṣapasya |
उषपयोः
uṣapayoḥ |
उषपाणाम्
uṣapāṇām |
Locativo |
उषपे
uṣape |
उषपयोः
uṣapayoḥ |
उषपेषु
uṣapeṣu |