Singular | Dual | Plural | |
Nominativo |
उषाः
uṣāḥ |
उषसौ
uṣasau |
उषसः
uṣasaḥ |
Vocativo |
उषः
uṣaḥ |
उषसौ
uṣasau |
उषसः
uṣasaḥ |
Acusativo |
उषसम्
uṣasam |
उषसौ
uṣasau |
उषसः
uṣasaḥ |
Instrumental |
उषसा
uṣasā |
उषोभ्याम्
uṣobhyām |
उषोभिः
uṣobhiḥ |
Dativo |
उषसे
uṣase |
उषोभ्याम्
uṣobhyām |
उषोभ्यः
uṣobhyaḥ |
Ablativo |
उषसः
uṣasaḥ |
उषोभ्याम्
uṣobhyām |
उषोभ्यः
uṣobhyaḥ |
Genitivo |
उषसः
uṣasaḥ |
उषसोः
uṣasoḥ |
उषसाम्
uṣasām |
Locativo |
उषसि
uṣasi |
उषसोः
uṣasoḥ |
उषःसु
uṣaḥsu उषस्सु uṣassu |