Singular | Dual | Plural | |
Nominativo |
उषितम्
uṣitam |
उषिते
uṣite |
उषितानि
uṣitāni |
Vocativo |
उषित
uṣita |
उषिते
uṣite |
उषितानि
uṣitāni |
Acusativo |
उषितम्
uṣitam |
उषिते
uṣite |
उषितानि
uṣitāni |
Instrumental |
उषितेन
uṣitena |
उषिताभ्याम्
uṣitābhyām |
उषितैः
uṣitaiḥ |
Dativo |
उषिताय
uṣitāya |
उषिताभ्याम्
uṣitābhyām |
उषितेभ्यः
uṣitebhyaḥ |
Ablativo |
उषितात्
uṣitāt |
उषिताभ्याम्
uṣitābhyām |
उषितेभ्यः
uṣitebhyaḥ |
Genitivo |
उषितस्य
uṣitasya |
उषितयोः
uṣitayoḥ |
उषितानाम्
uṣitānām |
Locativo |
उषिते
uṣite |
उषितयोः
uṣitayoḥ |
उषितेषु
uṣiteṣu |