Singular | Dual | Plural | |
Nominativo |
उषोरागः
uṣorāgaḥ |
उषोरागौ
uṣorāgau |
उषोरागाः
uṣorāgāḥ |
Vocativo |
उषोराग
uṣorāga |
उषोरागौ
uṣorāgau |
उषोरागाः
uṣorāgāḥ |
Acusativo |
उषोरागम्
uṣorāgam |
उषोरागौ
uṣorāgau |
उषोरागान्
uṣorāgān |
Instrumental |
उषोरागेण
uṣorāgeṇa |
उषोरागाभ्याम्
uṣorāgābhyām |
उषोरागैः
uṣorāgaiḥ |
Dativo |
उषोरागाय
uṣorāgāya |
उषोरागाभ्याम्
uṣorāgābhyām |
उषोरागेभ्यः
uṣorāgebhyaḥ |
Ablativo |
उषोरागात्
uṣorāgāt |
उषोरागाभ्याम्
uṣorāgābhyām |
उषोरागेभ्यः
uṣorāgebhyaḥ |
Genitivo |
उषोरागस्य
uṣorāgasya |
उषोरागयोः
uṣorāgayoḥ |
उषोरागाणाम्
uṣorāgāṇām |
Locativo |
उषोरागे
uṣorāge |
उषोरागयोः
uṣorāgayoḥ |
उषोरागेषु
uṣorāgeṣu |