Singular | Dual | Plural | |
Nominativo |
उष्णता
uṣṇatā |
उष्णते
uṣṇate |
उष्णताः
uṣṇatāḥ |
Vocativo |
उष्णते
uṣṇate |
उष्णते
uṣṇate |
उष्णताः
uṣṇatāḥ |
Acusativo |
उष्णताम्
uṣṇatām |
उष्णते
uṣṇate |
उष्णताः
uṣṇatāḥ |
Instrumental |
उष्णतया
uṣṇatayā |
उष्णताभ्याम्
uṣṇatābhyām |
उष्णताभिः
uṣṇatābhiḥ |
Dativo |
उष्णतायै
uṣṇatāyai |
उष्णताभ्याम्
uṣṇatābhyām |
उष्णताभ्यः
uṣṇatābhyaḥ |
Ablativo |
उष्णतायाः
uṣṇatāyāḥ |
उष्णताभ्याम्
uṣṇatābhyām |
उष्णताभ्यः
uṣṇatābhyaḥ |
Genitivo |
उष्णतायाः
uṣṇatāyāḥ |
उष्णतयोः
uṣṇatayoḥ |
उष्णतानाम्
uṣṇatānām |
Locativo |
उष्णतायाम्
uṣṇatāyām |
उष्णतयोः
uṣṇatayoḥ |
उष्णतासु
uṣṇatāsu |