| Singular | Dual | Plural |
Nominativo |
उष्णस्पर्शवान्
uṣṇasparśavān
|
उष्णस्पर्शवन्तौ
uṣṇasparśavantau
|
उष्णस्पर्शवन्तः
uṣṇasparśavantaḥ
|
Vocativo |
उष्णस्पर्शवन्
uṣṇasparśavan
|
उष्णस्पर्शवन्तौ
uṣṇasparśavantau
|
उष्णस्पर्शवन्तः
uṣṇasparśavantaḥ
|
Acusativo |
उष्णस्पर्शवन्तम्
uṣṇasparśavantam
|
उष्णस्पर्शवन्तौ
uṣṇasparśavantau
|
उष्णस्पर्शवतः
uṣṇasparśavataḥ
|
Instrumental |
उष्णस्पर्शवता
uṣṇasparśavatā
|
उष्णस्पर्शवद्भ्याम्
uṣṇasparśavadbhyām
|
उष्णस्पर्शवद्भिः
uṣṇasparśavadbhiḥ
|
Dativo |
उष्णस्पर्शवते
uṣṇasparśavate
|
उष्णस्पर्शवद्भ्याम्
uṣṇasparśavadbhyām
|
उष्णस्पर्शवद्भ्यः
uṣṇasparśavadbhyaḥ
|
Ablativo |
उष्णस्पर्शवतः
uṣṇasparśavataḥ
|
उष्णस्पर्शवद्भ्याम्
uṣṇasparśavadbhyām
|
उष्णस्पर्शवद्भ्यः
uṣṇasparśavadbhyaḥ
|
Genitivo |
उष्णस्पर्शवतः
uṣṇasparśavataḥ
|
उष्णस्पर्शवतोः
uṣṇasparśavatoḥ
|
उष्णस्पर्शवताम्
uṣṇasparśavatām
|
Locativo |
उष्णस्पर्शवति
uṣṇasparśavati
|
उष्णस्पर्शवतोः
uṣṇasparśavatoḥ
|
उष्णस्पर्शवत्सु
uṣṇasparśavatsu
|