| Singular | Dual | Plural |
Nominativo |
उष्णीनाभः
uṣṇīnābhaḥ
|
उष्णीनाभौ
uṣṇīnābhau
|
उष्णीनाभाः
uṣṇīnābhāḥ
|
Vocativo |
उष्णीनाभ
uṣṇīnābha
|
उष्णीनाभौ
uṣṇīnābhau
|
उष्णीनाभाः
uṣṇīnābhāḥ
|
Acusativo |
उष्णीनाभम्
uṣṇīnābham
|
उष्णीनाभौ
uṣṇīnābhau
|
उष्णीनाभान्
uṣṇīnābhān
|
Instrumental |
उष्णीनाभेन
uṣṇīnābhena
|
उष्णीनाभाभ्याम्
uṣṇīnābhābhyām
|
उष्णीनाभैः
uṣṇīnābhaiḥ
|
Dativo |
उष्णीनाभाय
uṣṇīnābhāya
|
उष्णीनाभाभ्याम्
uṣṇīnābhābhyām
|
उष्णीनाभेभ्यः
uṣṇīnābhebhyaḥ
|
Ablativo |
उष्णीनाभात्
uṣṇīnābhāt
|
उष्णीनाभाभ्याम्
uṣṇīnābhābhyām
|
उष्णीनाभेभ्यः
uṣṇīnābhebhyaḥ
|
Genitivo |
उष्णीनाभस्य
uṣṇīnābhasya
|
उष्णीनाभयोः
uṣṇīnābhayoḥ
|
उष्णीनाभानाम्
uṣṇīnābhānām
|
Locativo |
उष्णीनाभे
uṣṇīnābhe
|
उष्णीनाभयोः
uṣṇīnābhayoḥ
|
उष्णीनाभेषु
uṣṇīnābheṣu
|