| Singular | Dual | Plural |
Nominativo |
उष्णीषार्पणा
uṣṇīṣārpaṇā
|
उष्णीषार्पणे
uṣṇīṣārpaṇe
|
उष्णीषार्पणाः
uṣṇīṣārpaṇāḥ
|
Vocativo |
उष्णीषार्पणे
uṣṇīṣārpaṇe
|
उष्णीषार्पणे
uṣṇīṣārpaṇe
|
उष्णीषार्पणाः
uṣṇīṣārpaṇāḥ
|
Acusativo |
उष्णीषार्पणाम्
uṣṇīṣārpaṇām
|
उष्णीषार्पणे
uṣṇīṣārpaṇe
|
उष्णीषार्पणाः
uṣṇīṣārpaṇāḥ
|
Instrumental |
उष्णीषार्पणया
uṣṇīṣārpaṇayā
|
उष्णीषार्पणाभ्याम्
uṣṇīṣārpaṇābhyām
|
उष्णीषार्पणाभिः
uṣṇīṣārpaṇābhiḥ
|
Dativo |
उष्णीषार्पणायै
uṣṇīṣārpaṇāyai
|
उष्णीषार्पणाभ्याम्
uṣṇīṣārpaṇābhyām
|
उष्णीषार्पणाभ्यः
uṣṇīṣārpaṇābhyaḥ
|
Ablativo |
उष्णीषार्पणायाः
uṣṇīṣārpaṇāyāḥ
|
उष्णीषार्पणाभ्याम्
uṣṇīṣārpaṇābhyām
|
उष्णीषार्पणाभ्यः
uṣṇīṣārpaṇābhyaḥ
|
Genitivo |
उष्णीषार्पणायाः
uṣṇīṣārpaṇāyāḥ
|
उष्णीषार्पणयोः
uṣṇīṣārpaṇayoḥ
|
उष्णीषार्पणानाम्
uṣṇīṣārpaṇānām
|
Locativo |
उष्णीषार्पणायाम्
uṣṇīṣārpaṇāyām
|
उष्णीषार्पणयोः
uṣṇīṣārpaṇayoḥ
|
उष्णीषार्पणासु
uṣṇīṣārpaṇāsu
|