| Singular | Dual | Plural |
Nominativo |
उष्मान्वितम्
uṣmānvitam
|
उष्मान्विते
uṣmānvite
|
उष्मान्वितानि
uṣmānvitāni
|
Vocativo |
उष्मान्वित
uṣmānvita
|
उष्मान्विते
uṣmānvite
|
उष्मान्वितानि
uṣmānvitāni
|
Acusativo |
उष्मान्वितम्
uṣmānvitam
|
उष्मान्विते
uṣmānvite
|
उष्मान्वितानि
uṣmānvitāni
|
Instrumental |
उष्मान्वितेन
uṣmānvitena
|
उष्मान्विताभ्याम्
uṣmānvitābhyām
|
उष्मान्वितैः
uṣmānvitaiḥ
|
Dativo |
उष्मान्विताय
uṣmānvitāya
|
उष्मान्विताभ्याम्
uṣmānvitābhyām
|
उष्मान्वितेभ्यः
uṣmānvitebhyaḥ
|
Ablativo |
उष्मान्वितात्
uṣmānvitāt
|
उष्मान्विताभ्याम्
uṣmānvitābhyām
|
उष्मान्वितेभ्यः
uṣmānvitebhyaḥ
|
Genitivo |
उष्मान्वितस्य
uṣmānvitasya
|
उष्मान्वितयोः
uṣmānvitayoḥ
|
उष्मान्वितानाम्
uṣmānvitānām
|
Locativo |
उष्मान्विते
uṣmānvite
|
उष्मान्वितयोः
uṣmānvitayoḥ
|
उष्मान्वितेषु
uṣmānviteṣu
|