Singular | Dual | Plural | |
Nominativo |
उषिता
uṣitā |
उषिते
uṣite |
उषिताः
uṣitāḥ |
Vocativo |
उषिते
uṣite |
उषिते
uṣite |
उषिताः
uṣitāḥ |
Acusativo |
उषिताम्
uṣitām |
उषिते
uṣite |
उषिताः
uṣitāḥ |
Instrumental |
उषितया
uṣitayā |
उषिताभ्याम्
uṣitābhyām |
उषिताभिः
uṣitābhiḥ |
Dativo |
उषितायै
uṣitāyai |
उषिताभ्याम्
uṣitābhyām |
उषिताभ्यः
uṣitābhyaḥ |
Ablativo |
उषितायाः
uṣitāyāḥ |
उषिताभ्याम्
uṣitābhyām |
उषिताभ्यः
uṣitābhyaḥ |
Genitivo |
उषितायाः
uṣitāyāḥ |
उषितयोः
uṣitayoḥ |
उषितानाम्
uṣitānām |
Locativo |
उषितायाम्
uṣitāyām |
उषितयोः
uṣitayoḥ |
उषितासु
uṣitāsu |