| Singular | Dual | Plural |
Nominativo |
उष्ट्रखरम्
uṣṭrakharam
|
उष्ट्रखरे
uṣṭrakhare
|
उष्ट्रखराणि
uṣṭrakharāṇi
|
Vocativo |
उष्ट्रखर
uṣṭrakhara
|
उष्ट्रखरे
uṣṭrakhare
|
उष्ट्रखराणि
uṣṭrakharāṇi
|
Acusativo |
उष्ट्रखरम्
uṣṭrakharam
|
उष्ट्रखरे
uṣṭrakhare
|
उष्ट्रखराणि
uṣṭrakharāṇi
|
Instrumental |
उष्ट्रखरेण
uṣṭrakhareṇa
|
उष्ट्रखराभ्याम्
uṣṭrakharābhyām
|
उष्ट्रखरैः
uṣṭrakharaiḥ
|
Dativo |
उष्ट्रखराय
uṣṭrakharāya
|
उष्ट्रखराभ्याम्
uṣṭrakharābhyām
|
उष्ट्रखरेभ्यः
uṣṭrakharebhyaḥ
|
Ablativo |
उष्ट्रखरात्
uṣṭrakharāt
|
उष्ट्रखराभ्याम्
uṣṭrakharābhyām
|
उष्ट्रखरेभ्यः
uṣṭrakharebhyaḥ
|
Genitivo |
उष्ट्रखरस्य
uṣṭrakharasya
|
उष्ट्रखरयोः
uṣṭrakharayoḥ
|
उष्ट्रखराणाम्
uṣṭrakharāṇām
|
Locativo |
उष्ट्रखरे
uṣṭrakhare
|
उष्ट्रखरयोः
uṣṭrakharayoḥ
|
उष्ट्रखरेषु
uṣṭrakhareṣu
|