| Singular | Dual | Plural |
Nominativo |
उष्ट्रग्रीवः
uṣṭragrīvaḥ
|
उष्ट्रग्रीवौ
uṣṭragrīvau
|
उष्ट्रग्रीवाः
uṣṭragrīvāḥ
|
Vocativo |
उष्ट्रग्रीव
uṣṭragrīva
|
उष्ट्रग्रीवौ
uṣṭragrīvau
|
उष्ट्रग्रीवाः
uṣṭragrīvāḥ
|
Acusativo |
उष्ट्रग्रीवम्
uṣṭragrīvam
|
उष्ट्रग्रीवौ
uṣṭragrīvau
|
उष्ट्रग्रीवान्
uṣṭragrīvān
|
Instrumental |
उष्ट्रग्रीवेण
uṣṭragrīveṇa
|
उष्ट्रग्रीवाभ्याम्
uṣṭragrīvābhyām
|
उष्ट्रग्रीवैः
uṣṭragrīvaiḥ
|
Dativo |
उष्ट्रग्रीवाय
uṣṭragrīvāya
|
उष्ट्रग्रीवाभ्याम्
uṣṭragrīvābhyām
|
उष्ट्रग्रीवेभ्यः
uṣṭragrīvebhyaḥ
|
Ablativo |
उष्ट्रग्रीवात्
uṣṭragrīvāt
|
उष्ट्रग्रीवाभ्याम्
uṣṭragrīvābhyām
|
उष्ट्रग्रीवेभ्यः
uṣṭragrīvebhyaḥ
|
Genitivo |
उष्ट्रग्रीवस्य
uṣṭragrīvasya
|
उष्ट्रग्रीवयोः
uṣṭragrīvayoḥ
|
उष्ट्रग्रीवाणाम्
uṣṭragrīvāṇām
|
Locativo |
उष्ट्रग्रीवे
uṣṭragrīve
|
उष्ट्रग्रीवयोः
uṣṭragrīvayoḥ
|
उष्ट्रग्रीवेषु
uṣṭragrīveṣu
|