Singular | Dual | Plural | |
Nominativo |
उष्यलम्
uṣyalam |
उष्यले
uṣyale |
उष्यलानि
uṣyalāni |
Vocativo |
उष्यल
uṣyala |
उष्यले
uṣyale |
उष्यलानि
uṣyalāni |
Acusativo |
उष्यलम्
uṣyalam |
उष्यले
uṣyale |
उष्यलानि
uṣyalāni |
Instrumental |
उष्यलेन
uṣyalena |
उष्यलाभ्याम्
uṣyalābhyām |
उष्यलैः
uṣyalaiḥ |
Dativo |
उष्यलाय
uṣyalāya |
उष्यलाभ्याम्
uṣyalābhyām |
उष्यलेभ्यः
uṣyalebhyaḥ |
Ablativo |
उष्यलात्
uṣyalāt |
उष्यलाभ्याम्
uṣyalābhyām |
उष्यलेभ्यः
uṣyalebhyaḥ |
Genitivo |
उष्यलस्य
uṣyalasya |
उष्यलयोः
uṣyalayoḥ |
उष्यलानाम्
uṣyalānām |
Locativo |
उष्यले
uṣyale |
उष्यलयोः
uṣyalayoḥ |
उष्यलेषु
uṣyaleṣu |