Singular | Dual | Plural | |
Nominativo |
उस्रयाम
usrayāma |
उस्रयाम्णी
usrayāmṇī उस्रयामणी usrayāmaṇī |
उस्रयामाणि
usrayāmāṇi |
Vocativo |
उस्रयाम
usrayāma उस्रयामन् usrayāman |
उस्रयाम्णी
usrayāmṇī उस्रयामणी usrayāmaṇī |
उस्रयामाणि
usrayāmāṇi |
Acusativo |
उस्रयाम
usrayāma |
उस्रयाम्णी
usrayāmṇī उस्रयामणी usrayāmaṇī |
उस्रयामाणि
usrayāmāṇi |
Instrumental |
उस्रयाम्णा
usrayāmṇā |
उस्रयामभ्याम्
usrayāmabhyām |
उस्रयामभिः
usrayāmabhiḥ |
Dativo |
उस्रयाम्णे
usrayāmṇe |
उस्रयामभ्याम्
usrayāmabhyām |
उस्रयामभ्यः
usrayāmabhyaḥ |
Ablativo |
उस्रयाम्णः
usrayāmṇaḥ |
उस्रयामभ्याम्
usrayāmabhyām |
उस्रयामभ्यः
usrayāmabhyaḥ |
Genitivo |
उस्रयाम्णः
usrayāmṇaḥ |
उस्रयाम्णोः
usrayāmṇoḥ |
उस्रयाम्णाम्
usrayāmṇām |
Locativo |
उस्रयाम्णि
usrayāmṇi उस्रयामणि usrayāmaṇi |
उस्रयाम्णोः
usrayāmṇoḥ |
उस्रयामसु
usrayāmasu |