Singular | Dual | Plural | |
Nominativo |
अकृतबुद्धि
akṛtabuddhi |
अकृतबुद्धिनी
akṛtabuddhinī |
अकृतबुद्धीनि
akṛtabuddhīni |
Vocativo |
अकृतबुद्धे
akṛtabuddhe अकृतबुद्धि akṛtabuddhi |
अकृतबुद्धिनी
akṛtabuddhinī |
अकृतबुद्धीनि
akṛtabuddhīni |
Acusativo |
अकृतबुद्धि
akṛtabuddhi |
अकृतबुद्धिनी
akṛtabuddhinī |
अकृतबुद्धीनि
akṛtabuddhīni |
Instrumental |
अकृतबुद्धिना
akṛtabuddhinā |
अकृतबुद्धिभ्याम्
akṛtabuddhibhyām |
अकृतबुद्धिभिः
akṛtabuddhibhiḥ |
Dativo |
अकृतबुद्धिने
akṛtabuddhine |
अकृतबुद्धिभ्याम्
akṛtabuddhibhyām |
अकृतबुद्धिभ्यः
akṛtabuddhibhyaḥ |
Ablativo |
अकृतबुद्धिनः
akṛtabuddhinaḥ |
अकृतबुद्धिभ्याम्
akṛtabuddhibhyām |
अकृतबुद्धिभ्यः
akṛtabuddhibhyaḥ |
Genitivo |
अकृतबुद्धिनः
akṛtabuddhinaḥ |
अकृतबुद्धिनोः
akṛtabuddhinoḥ |
अकृतबुद्धीनाम्
akṛtabuddhīnām |
Locativo |
अकृतबुद्धिनि
akṛtabuddhini |
अकृतबुद्धिनोः
akṛtabuddhinoḥ |
अकृतबुद्धिषु
akṛtabuddhiṣu |