Singular | Dual | Plural | |
Nominativo |
ऊर्णावत्
ūrṇāvat |
ऊर्णावती
ūrṇāvatī |
ऊर्णावन्ति
ūrṇāvanti |
Vocativo |
ऊर्णावत्
ūrṇāvat |
ऊर्णावती
ūrṇāvatī |
ऊर्णावन्ति
ūrṇāvanti |
Acusativo |
ऊर्णावत्
ūrṇāvat |
ऊर्णावती
ūrṇāvatī |
ऊर्णावन्ति
ūrṇāvanti |
Instrumental |
ऊर्णावता
ūrṇāvatā |
ऊर्णावद्भ्याम्
ūrṇāvadbhyām |
ऊर्णावद्भिः
ūrṇāvadbhiḥ |
Dativo |
ऊर्णावते
ūrṇāvate |
ऊर्णावद्भ्याम्
ūrṇāvadbhyām |
ऊर्णावद्भ्यः
ūrṇāvadbhyaḥ |
Ablativo |
ऊर्णावतः
ūrṇāvataḥ |
ऊर्णावद्भ्याम्
ūrṇāvadbhyām |
ऊर्णावद्भ्यः
ūrṇāvadbhyaḥ |
Genitivo |
ऊर्णावतः
ūrṇāvataḥ |
ऊर्णावतोः
ūrṇāvatoḥ |
ऊर्णावताम्
ūrṇāvatām |
Locativo |
ऊर्णावति
ūrṇāvati |
ऊर्णावतोः
ūrṇāvatoḥ |
ऊर्णावत्सु
ūrṇāvatsu |