Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वा
ūrdhvā |
ऊर्ध्वे
ūrdhve |
ऊर्ध्वाः
ūrdhvāḥ |
Vocativo |
ऊर्ध्वे
ūrdhve |
ऊर्ध्वे
ūrdhve |
ऊर्ध्वाः
ūrdhvāḥ |
Acusativo |
ऊर्ध्वाम्
ūrdhvām |
ऊर्ध्वे
ūrdhve |
ऊर्ध्वाः
ūrdhvāḥ |
Instrumental |
ऊर्ध्वया
ūrdhvayā |
ऊर्ध्वाभ्याम्
ūrdhvābhyām |
ऊर्ध्वाभिः
ūrdhvābhiḥ |
Dativo |
ऊर्ध्वायै
ūrdhvāyai |
ऊर्ध्वाभ्याम्
ūrdhvābhyām |
ऊर्ध्वाभ्यः
ūrdhvābhyaḥ |
Ablativo |
ऊर्ध्वायाः
ūrdhvāyāḥ |
ऊर्ध्वाभ्याम्
ūrdhvābhyām |
ऊर्ध्वाभ्यः
ūrdhvābhyaḥ |
Genitivo |
ऊर्ध्वायाः
ūrdhvāyāḥ |
ऊर्ध्वयोः
ūrdhvayoḥ |
ऊर्ध्वानाम्
ūrdhvānām |
Locativo |
ऊर्ध्वायाम्
ūrdhvāyām |
ऊर्ध्वयोः
ūrdhvayoḥ |
ऊर्ध्वासु
ūrdhvāsu |