| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वकण्ठा
ūrdhvakaṇṭhā
|
ऊर्ध्वकण्ठे
ūrdhvakaṇṭhe
|
ऊर्ध्वकण्ठाः
ūrdhvakaṇṭhāḥ
|
Vocativo |
ऊर्ध्वकण्ठे
ūrdhvakaṇṭhe
|
ऊर्ध्वकण्ठे
ūrdhvakaṇṭhe
|
ऊर्ध्वकण्ठाः
ūrdhvakaṇṭhāḥ
|
Acusativo |
ऊर्ध्वकण्ठाम्
ūrdhvakaṇṭhām
|
ऊर्ध्वकण्ठे
ūrdhvakaṇṭhe
|
ऊर्ध्वकण्ठाः
ūrdhvakaṇṭhāḥ
|
Instrumental |
ऊर्ध्वकण्ठया
ūrdhvakaṇṭhayā
|
ऊर्ध्वकण्ठाभ्याम्
ūrdhvakaṇṭhābhyām
|
ऊर्ध्वकण्ठाभिः
ūrdhvakaṇṭhābhiḥ
|
Dativo |
ऊर्ध्वकण्ठायै
ūrdhvakaṇṭhāyai
|
ऊर्ध्वकण्ठाभ्याम्
ūrdhvakaṇṭhābhyām
|
ऊर्ध्वकण्ठाभ्यः
ūrdhvakaṇṭhābhyaḥ
|
Ablativo |
ऊर्ध्वकण्ठायाः
ūrdhvakaṇṭhāyāḥ
|
ऊर्ध्वकण्ठाभ्याम्
ūrdhvakaṇṭhābhyām
|
ऊर्ध्वकण्ठाभ्यः
ūrdhvakaṇṭhābhyaḥ
|
Genitivo |
ऊर्ध्वकण्ठायाः
ūrdhvakaṇṭhāyāḥ
|
ऊर्ध्वकण्ठयोः
ūrdhvakaṇṭhayoḥ
|
ऊर्ध्वकण्ठानाम्
ūrdhvakaṇṭhānām
|
Locativo |
ऊर्ध्वकण्ठायाम्
ūrdhvakaṇṭhāyām
|
ऊर्ध्वकण्ठयोः
ūrdhvakaṇṭhayoḥ
|
ऊर्ध्वकण्ठासु
ūrdhvakaṇṭhāsu
|