| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वकरम्
ūrdhvakaram
|
ऊर्ध्वकरे
ūrdhvakare
|
ऊर्ध्वकराणि
ūrdhvakarāṇi
|
Vocativo |
ऊर्ध्वकर
ūrdhvakara
|
ऊर्ध्वकरे
ūrdhvakare
|
ऊर्ध्वकराणि
ūrdhvakarāṇi
|
Acusativo |
ऊर्ध्वकरम्
ūrdhvakaram
|
ऊर्ध्वकरे
ūrdhvakare
|
ऊर्ध्वकराणि
ūrdhvakarāṇi
|
Instrumental |
ऊर्ध्वकरेण
ūrdhvakareṇa
|
ऊर्ध्वकराभ्याम्
ūrdhvakarābhyām
|
ऊर्ध्वकरैः
ūrdhvakaraiḥ
|
Dativo |
ऊर्ध्वकराय
ūrdhvakarāya
|
ऊर्ध्वकराभ्याम्
ūrdhvakarābhyām
|
ऊर्ध्वकरेभ्यः
ūrdhvakarebhyaḥ
|
Ablativo |
ऊर्ध्वकरात्
ūrdhvakarāt
|
ऊर्ध्वकराभ्याम्
ūrdhvakarābhyām
|
ऊर्ध्वकरेभ्यः
ūrdhvakarebhyaḥ
|
Genitivo |
ऊर्ध्वकरस्य
ūrdhvakarasya
|
ऊर्ध्वकरयोः
ūrdhvakarayoḥ
|
ऊर्ध्वकराणाम्
ūrdhvakarāṇām
|
Locativo |
ऊर्ध्वकरे
ūrdhvakare
|
ऊर्ध्वकरयोः
ūrdhvakarayoḥ
|
ऊर्ध्वकरेषु
ūrdhvakareṣu
|