| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वकर्णः
ūrdhvakarṇaḥ
|
ऊर्ध्वकर्णौ
ūrdhvakarṇau
|
ऊर्ध्वकर्णाः
ūrdhvakarṇāḥ
|
Vocativo |
ऊर्ध्वकर्ण
ūrdhvakarṇa
|
ऊर्ध्वकर्णौ
ūrdhvakarṇau
|
ऊर्ध्वकर्णाः
ūrdhvakarṇāḥ
|
Acusativo |
ऊर्ध्वकर्णम्
ūrdhvakarṇam
|
ऊर्ध्वकर्णौ
ūrdhvakarṇau
|
ऊर्ध्वकर्णान्
ūrdhvakarṇān
|
Instrumental |
ऊर्ध्वकर्णेन
ūrdhvakarṇena
|
ऊर्ध्वकर्णाभ्याम्
ūrdhvakarṇābhyām
|
ऊर्ध्वकर्णैः
ūrdhvakarṇaiḥ
|
Dativo |
ऊर्ध्वकर्णाय
ūrdhvakarṇāya
|
ऊर्ध्वकर्णाभ्याम्
ūrdhvakarṇābhyām
|
ऊर्ध्वकर्णेभ्यः
ūrdhvakarṇebhyaḥ
|
Ablativo |
ऊर्ध्वकर्णात्
ūrdhvakarṇāt
|
ऊर्ध्वकर्णाभ्याम्
ūrdhvakarṇābhyām
|
ऊर्ध्वकर्णेभ्यः
ūrdhvakarṇebhyaḥ
|
Genitivo |
ऊर्ध्वकर्णस्य
ūrdhvakarṇasya
|
ऊर्ध्वकर्णयोः
ūrdhvakarṇayoḥ
|
ऊर्ध्वकर्णानाम्
ūrdhvakarṇānām
|
Locativo |
ऊर्ध्वकर्णे
ūrdhvakarṇe
|
ऊर्ध्वकर्णयोः
ūrdhvakarṇayoḥ
|
ऊर्ध्वकर्णेषु
ūrdhvakarṇeṣu
|