Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वकर्म
ūrdhvakarma |
ऊर्ध्वकर्मणी
ūrdhvakarmaṇī |
ऊर्ध्वकर्माणि
ūrdhvakarmāṇi |
Vocativo |
ऊर्ध्वकर्म
ūrdhvakarma ऊर्ध्वकर्मन् ūrdhvakarman |
ऊर्ध्वकर्मणी
ūrdhvakarmaṇī |
ऊर्ध्वकर्माणि
ūrdhvakarmāṇi |
Acusativo |
ऊर्ध्वकर्म
ūrdhvakarma |
ऊर्ध्वकर्मणी
ūrdhvakarmaṇī |
ऊर्ध्वकर्माणि
ūrdhvakarmāṇi |
Instrumental |
ऊर्ध्वकर्मणा
ūrdhvakarmaṇā |
ऊर्ध्वकर्मभ्याम्
ūrdhvakarmabhyām |
ऊर्ध्वकर्मभिः
ūrdhvakarmabhiḥ |
Dativo |
ऊर्ध्वकर्मणे
ūrdhvakarmaṇe |
ऊर्ध्वकर्मभ्याम्
ūrdhvakarmabhyām |
ऊर्ध्वकर्मभ्यः
ūrdhvakarmabhyaḥ |
Ablativo |
ऊर्ध्वकर्मणः
ūrdhvakarmaṇaḥ |
ऊर्ध्वकर्मभ्याम्
ūrdhvakarmabhyām |
ऊर्ध्वकर्मभ्यः
ūrdhvakarmabhyaḥ |
Genitivo |
ऊर्ध्वकर्मणः
ūrdhvakarmaṇaḥ |
ऊर्ध्वकर्मणोः
ūrdhvakarmaṇoḥ |
ऊर्ध्वकर्मणाम्
ūrdhvakarmaṇām |
Locativo |
ऊर्ध्वकर्मणि
ūrdhvakarmaṇi |
ऊर्ध्वकर्मणोः
ūrdhvakarmaṇoḥ |
ऊर्ध्वकर्मसु
ūrdhvakarmasu |