| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वकृशनम्
ūrdhvakṛśanam
|
ऊर्ध्वकृशने
ūrdhvakṛśane
|
ऊर्ध्वकृशनानि
ūrdhvakṛśanāni
|
Vocativo |
ऊर्ध्वकृशन
ūrdhvakṛśana
|
ऊर्ध्वकृशने
ūrdhvakṛśane
|
ऊर्ध्वकृशनानि
ūrdhvakṛśanāni
|
Acusativo |
ऊर्ध्वकृशनम्
ūrdhvakṛśanam
|
ऊर्ध्वकृशने
ūrdhvakṛśane
|
ऊर्ध्वकृशनानि
ūrdhvakṛśanāni
|
Instrumental |
ऊर्ध्वकृशनेन
ūrdhvakṛśanena
|
ऊर्ध्वकृशनाभ्याम्
ūrdhvakṛśanābhyām
|
ऊर्ध्वकृशनैः
ūrdhvakṛśanaiḥ
|
Dativo |
ऊर्ध्वकृशनाय
ūrdhvakṛśanāya
|
ऊर्ध्वकृशनाभ्याम्
ūrdhvakṛśanābhyām
|
ऊर्ध्वकृशनेभ्यः
ūrdhvakṛśanebhyaḥ
|
Ablativo |
ऊर्ध्वकृशनात्
ūrdhvakṛśanāt
|
ऊर्ध्वकृशनाभ्याम्
ūrdhvakṛśanābhyām
|
ऊर्ध्वकृशनेभ्यः
ūrdhvakṛśanebhyaḥ
|
Genitivo |
ऊर्ध्वकृशनस्य
ūrdhvakṛśanasya
|
ऊर्ध्वकृशनयोः
ūrdhvakṛśanayoḥ
|
ऊर्ध्वकृशनानाम्
ūrdhvakṛśanānām
|
Locativo |
ऊर्ध्वकृशने
ūrdhvakṛśane
|
ऊर्ध्वकृशनयोः
ūrdhvakṛśanayoḥ
|
ऊर्ध्वकृशनेषु
ūrdhvakṛśaneṣu
|