| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वगामिनी
ūrdhvagāminī
|
ऊर्ध्वगामिन्यौ
ūrdhvagāminyau
|
ऊर्ध्वगामिन्यः
ūrdhvagāminyaḥ
|
Vocativo |
ऊर्ध्वगामिनि
ūrdhvagāmini
|
ऊर्ध्वगामिन्यौ
ūrdhvagāminyau
|
ऊर्ध्वगामिन्यः
ūrdhvagāminyaḥ
|
Acusativo |
ऊर्ध्वगामिनीम्
ūrdhvagāminīm
|
ऊर्ध्वगामिन्यौ
ūrdhvagāminyau
|
ऊर्ध्वगामिनीः
ūrdhvagāminīḥ
|
Instrumental |
ऊर्ध्वगामिन्या
ūrdhvagāminyā
|
ऊर्ध्वगामिनीभ्याम्
ūrdhvagāminībhyām
|
ऊर्ध्वगामिनीभिः
ūrdhvagāminībhiḥ
|
Dativo |
ऊर्ध्वगामिन्यै
ūrdhvagāminyai
|
ऊर्ध्वगामिनीभ्याम्
ūrdhvagāminībhyām
|
ऊर्ध्वगामिनीभ्यः
ūrdhvagāminībhyaḥ
|
Ablativo |
ऊर्ध्वगामिन्याः
ūrdhvagāminyāḥ
|
ऊर्ध्वगामिनीभ्याम्
ūrdhvagāminībhyām
|
ऊर्ध्वगामिनीभ्यः
ūrdhvagāminībhyaḥ
|
Genitivo |
ऊर्ध्वगामिन्याः
ūrdhvagāminyāḥ
|
ऊर्ध्वगामिन्योः
ūrdhvagāminyoḥ
|
ऊर्ध्वगामिनीनाम्
ūrdhvagāminīnām
|
Locativo |
ऊर्ध्वगामिन्याम्
ūrdhvagāminyām
|
ऊर्ध्वगामिन्योः
ūrdhvagāminyoḥ
|
ऊर्ध्वगामिनीषु
ūrdhvagāminīṣu
|