Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वग्रावा
ūrdhvagrāvā |
ऊर्ध्वग्रावाण्-औ
ūrdhvagrāvāṇ-au |
ऊर्ध्वग्रावाणः
ūrdhvagrāvāṇaḥ |
Vocativo |
ऊर्ध्वग्रावन्
ūrdhvagrāvan |
ऊर्ध्वग्रावाण्-औ
ūrdhvagrāvāṇ-au |
ऊर्ध्वग्रावाणः
ūrdhvagrāvāṇaḥ |
Acusativo |
ऊर्ध्वग्रावाण्-अम्
ūrdhvagrāvāṇ-am |
ऊर्ध्वग्रावाण्-औ
ūrdhvagrāvāṇ-au |
ऊर्ध्वग्राव्णः
ūrdhvagrāvṇaḥ |
Instrumental |
ऊर्ध्वग्राव्णा
ūrdhvagrāvṇā |
ऊर्ध्वग्रावभ्याम्
ūrdhvagrāvabhyām |
ऊर्ध्वग्रावभिः
ūrdhvagrāvabhiḥ |
Dativo |
ऊर्ध्वग्राव्णे
ūrdhvagrāvṇe |
ऊर्ध्वग्रावभ्याम्
ūrdhvagrāvabhyām |
ऊर्ध्वग्रावभ्यः
ūrdhvagrāvabhyaḥ |
Ablativo |
ऊर्ध्वग्राव्णः
ūrdhvagrāvṇaḥ |
ऊर्ध्वग्रावभ्याम्
ūrdhvagrāvabhyām |
ऊर्ध्वग्रावभ्यः
ūrdhvagrāvabhyaḥ |
Genitivo |
ऊर्ध्वग्राव्णः
ūrdhvagrāvṇaḥ |
ऊर्ध्वग्राव्णोः
ūrdhvagrāvṇoḥ |
ऊर्ध्वग्राव्णाम्
ūrdhvagrāvṇām |
Locativo |
ऊर्ध्वग्राव्णि
ūrdhvagrāvṇi ऊर्ध्वग्रावण्-इ ūrdhvagrāvaṇ-i |
ऊर्ध्वग्राव्णोः
ūrdhvagrāvṇoḥ |
ऊर्ध्वग्रावसु
ūrdhvagrāvasu |