| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वजान्वी
ūrdhvajānvī
|
ऊर्ध्वजान्व्यौ
ūrdhvajānvyau
|
ऊर्ध्वजान्व्यः
ūrdhvajānvyaḥ
|
Vocativo |
ऊर्ध्वजान्वि
ūrdhvajānvi
|
ऊर्ध्वजान्व्यौ
ūrdhvajānvyau
|
ऊर्ध्वजान्व्यः
ūrdhvajānvyaḥ
|
Acusativo |
ऊर्ध्वजान्वीम्
ūrdhvajānvīm
|
ऊर्ध्वजान्व्यौ
ūrdhvajānvyau
|
ऊर्ध्वजान्वीः
ūrdhvajānvīḥ
|
Instrumental |
ऊर्ध्वजान्व्या
ūrdhvajānvyā
|
ऊर्ध्वजान्वीभ्याम्
ūrdhvajānvībhyām
|
ऊर्ध्वजान्वीभिः
ūrdhvajānvībhiḥ
|
Dativo |
ऊर्ध्वजान्व्यै
ūrdhvajānvyai
|
ऊर्ध्वजान्वीभ्याम्
ūrdhvajānvībhyām
|
ऊर्ध्वजान्वीभ्यः
ūrdhvajānvībhyaḥ
|
Ablativo |
ऊर्ध्वजान्व्याः
ūrdhvajānvyāḥ
|
ऊर्ध्वजान्वीभ्याम्
ūrdhvajānvībhyām
|
ऊर्ध्वजान्वीभ्यः
ūrdhvajānvībhyaḥ
|
Genitivo |
ऊर्ध्वजान्व्याः
ūrdhvajānvyāḥ
|
ऊर्ध्वजान्व्योः
ūrdhvajānvyoḥ
|
ऊर्ध्वजान्वीनाम्
ūrdhvajānvīnām
|
Locativo |
ऊर्ध्वजान्व्याम्
ūrdhvajānvyām
|
ऊर्ध्वजान्व्योः
ūrdhvajānvyoḥ
|
ऊर्ध्वजान्वीषु
ūrdhvajānvīṣu
|