| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वज्ञः
ūrdhvajñaḥ
|
ऊर्ध्वज्ञौ
ūrdhvajñau
|
ऊर्ध्वज्ञाः
ūrdhvajñāḥ
|
Vocativo |
ऊर्ध्वज्ञ
ūrdhvajña
|
ऊर्ध्वज्ञौ
ūrdhvajñau
|
ऊर्ध्वज्ञाः
ūrdhvajñāḥ
|
Acusativo |
ऊर्ध्वज्ञम्
ūrdhvajñam
|
ऊर्ध्वज्ञौ
ūrdhvajñau
|
ऊर्ध्वज्ञान्
ūrdhvajñān
|
Instrumental |
ऊर्ध्वज्ञेन
ūrdhvajñena
|
ऊर्ध्वज्ञाभ्याम्
ūrdhvajñābhyām
|
ऊर्ध्वज्ञैः
ūrdhvajñaiḥ
|
Dativo |
ऊर्ध्वज्ञाय
ūrdhvajñāya
|
ऊर्ध्वज्ञाभ्याम्
ūrdhvajñābhyām
|
ऊर्ध्वज्ञेभ्यः
ūrdhvajñebhyaḥ
|
Ablativo |
ऊर्ध्वज्ञात्
ūrdhvajñāt
|
ऊर्ध्वज्ञाभ्याम्
ūrdhvajñābhyām
|
ऊर्ध्वज्ञेभ्यः
ūrdhvajñebhyaḥ
|
Genitivo |
ऊर्ध्वज्ञस्य
ūrdhvajñasya
|
ऊर्ध्वज्ञयोः
ūrdhvajñayoḥ
|
ऊर्ध्वज्ञानाम्
ūrdhvajñānām
|
Locativo |
ऊर्ध्वज्ञे
ūrdhvajñe
|
ऊर्ध्वज्ञयोः
ūrdhvajñayoḥ
|
ऊर्ध्वज्ञेषु
ūrdhvajñeṣu
|