Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वज्ञुः
ūrdhvajñuḥ |
ऊर्ध्वज्ञू
ūrdhvajñū |
ऊर्ध्वज्ञवः
ūrdhvajñavaḥ |
Vocativo |
ऊर्ध्वज्ञो
ūrdhvajño |
ऊर्ध्वज्ञू
ūrdhvajñū |
ऊर्ध्वज्ञवः
ūrdhvajñavaḥ |
Acusativo |
ऊर्ध्वज्ञुम्
ūrdhvajñum |
ऊर्ध्वज्ञू
ūrdhvajñū |
ऊर्ध्वज्ञूः
ūrdhvajñūḥ |
Instrumental |
ऊर्ध्वज्ञ्वा
ūrdhvajñvā |
ऊर्ध्वज्ञुभ्याम्
ūrdhvajñubhyām |
ऊर्ध्वज्ञुभिः
ūrdhvajñubhiḥ |
Dativo |
ऊर्ध्वज्ञवे
ūrdhvajñave ऊर्ध्वज्ञ्वै ūrdhvajñvai |
ऊर्ध्वज्ञुभ्याम्
ūrdhvajñubhyām |
ऊर्ध्वज्ञुभ्यः
ūrdhvajñubhyaḥ |
Ablativo |
ऊर्ध्वज्ञोः
ūrdhvajñoḥ ऊर्ध्वज्ञ्वाः ūrdhvajñvāḥ |
ऊर्ध्वज्ञुभ्याम्
ūrdhvajñubhyām |
ऊर्ध्वज्ञुभ्यः
ūrdhvajñubhyaḥ |
Genitivo |
ऊर्ध्वज्ञोः
ūrdhvajñoḥ ऊर्ध्वज्ञ्वाः ūrdhvajñvāḥ |
ऊर्ध्वज्ञ्वोः
ūrdhvajñvoḥ |
ऊर्ध्वज्ञूनाम्
ūrdhvajñūnām |
Locativo |
ऊर्ध्वज्ञौ
ūrdhvajñau ऊर्ध्वज्ञ्वाम् ūrdhvajñvām |
ऊर्ध्वज्ञ्वोः
ūrdhvajñvoḥ |
ऊर्ध्वज्ञुषु
ūrdhvajñuṣu |