| Singular | Dual | Plural |
Nominativo |
अकृतव्रणः
akṛtavraṇaḥ
|
अकृतव्रणौ
akṛtavraṇau
|
अकृतव्रणाः
akṛtavraṇāḥ
|
Vocativo |
अकृतव्रण
akṛtavraṇa
|
अकृतव्रणौ
akṛtavraṇau
|
अकृतव्रणाः
akṛtavraṇāḥ
|
Acusativo |
अकृतव्रणम्
akṛtavraṇam
|
अकृतव्रणौ
akṛtavraṇau
|
अकृतव्रणान्
akṛtavraṇān
|
Instrumental |
अकृतव्रणेन
akṛtavraṇena
|
अकृतव्रणाभ्याम्
akṛtavraṇābhyām
|
अकृतव्रणैः
akṛtavraṇaiḥ
|
Dativo |
अकृतव्रणाय
akṛtavraṇāya
|
अकृतव्रणाभ्याम्
akṛtavraṇābhyām
|
अकृतव्रणेभ्यः
akṛtavraṇebhyaḥ
|
Ablativo |
अकृतव्रणात्
akṛtavraṇāt
|
अकृतव्रणाभ्याम्
akṛtavraṇābhyām
|
अकृतव्रणेभ्यः
akṛtavraṇebhyaḥ
|
Genitivo |
अकृतव्रणस्य
akṛtavraṇasya
|
अकृतव्रणयोः
akṛtavraṇayoḥ
|
अकृतव्रणानाम्
akṛtavraṇānām
|
Locativo |
अकृतव्रणे
akṛtavraṇe
|
अकृतव्रणयोः
akṛtavraṇayoḥ
|
अकृतव्रणेषु
akṛtavraṇeṣu
|