| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वतरणम्
ūrdhvataraṇam
|
ऊर्ध्वतरणे
ūrdhvataraṇe
|
ऊर्ध्वतरणानि
ūrdhvataraṇāni
|
Vocativo |
ऊर्ध्वतरण
ūrdhvataraṇa
|
ऊर्ध्वतरणे
ūrdhvataraṇe
|
ऊर्ध्वतरणानि
ūrdhvataraṇāni
|
Acusativo |
ऊर्ध्वतरणम्
ūrdhvataraṇam
|
ऊर्ध्वतरणे
ūrdhvataraṇe
|
ऊर्ध्वतरणानि
ūrdhvataraṇāni
|
Instrumental |
ऊर्ध्वतरणेन
ūrdhvataraṇena
|
ऊर्ध्वतरणाभ्याम्
ūrdhvataraṇābhyām
|
ऊर्ध्वतरणैः
ūrdhvataraṇaiḥ
|
Dativo |
ऊर्ध्वतरणाय
ūrdhvataraṇāya
|
ऊर्ध्वतरणाभ्याम्
ūrdhvataraṇābhyām
|
ऊर्ध्वतरणेभ्यः
ūrdhvataraṇebhyaḥ
|
Ablativo |
ऊर्ध्वतरणात्
ūrdhvataraṇāt
|
ऊर्ध्वतरणाभ्याम्
ūrdhvataraṇābhyām
|
ऊर्ध्वतरणेभ्यः
ūrdhvataraṇebhyaḥ
|
Genitivo |
ऊर्ध्वतरणस्य
ūrdhvataraṇasya
|
ऊर्ध्वतरणयोः
ūrdhvataraṇayoḥ
|
ऊर्ध्वतरणानाम्
ūrdhvataraṇānām
|
Locativo |
ऊर्ध्वतरणे
ūrdhvataraṇe
|
ऊर्ध्वतरणयोः
ūrdhvataraṇayoḥ
|
ऊर्ध्वतरणेषु
ūrdhvataraṇeṣu
|