Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वदृष्टिः
ūrdhvadṛṣṭiḥ |
ऊर्ध्वदृष्टी
ūrdhvadṛṣṭī |
ऊर्ध्वदृष्टयः
ūrdhvadṛṣṭayaḥ |
Vocativo |
ऊर्ध्वदृष्टे
ūrdhvadṛṣṭe |
ऊर्ध्वदृष्टी
ūrdhvadṛṣṭī |
ऊर्ध्वदृष्टयः
ūrdhvadṛṣṭayaḥ |
Acusativo |
ऊर्ध्वदृष्टिम्
ūrdhvadṛṣṭim |
ऊर्ध्वदृष्टी
ūrdhvadṛṣṭī |
ऊर्ध्वदृष्टीः
ūrdhvadṛṣṭīḥ |
Instrumental |
ऊर्ध्वदृष्ट्या
ūrdhvadṛṣṭyā |
ऊर्ध्वदृष्टिभ्याम्
ūrdhvadṛṣṭibhyām |
ऊर्ध्वदृष्टिभिः
ūrdhvadṛṣṭibhiḥ |
Dativo |
ऊर्ध्वदृष्टये
ūrdhvadṛṣṭaye ऊर्ध्वदृष्ट्यै ūrdhvadṛṣṭyai |
ऊर्ध्वदृष्टिभ्याम्
ūrdhvadṛṣṭibhyām |
ऊर्ध्वदृष्टिभ्यः
ūrdhvadṛṣṭibhyaḥ |
Ablativo |
ऊर्ध्वदृष्टेः
ūrdhvadṛṣṭeḥ ऊर्ध्वदृष्ट्याः ūrdhvadṛṣṭyāḥ |
ऊर्ध्वदृष्टिभ्याम्
ūrdhvadṛṣṭibhyām |
ऊर्ध्वदृष्टिभ्यः
ūrdhvadṛṣṭibhyaḥ |
Genitivo |
ऊर्ध्वदृष्टेः
ūrdhvadṛṣṭeḥ ऊर्ध्वदृष्ट्याः ūrdhvadṛṣṭyāḥ |
ऊर्ध्वदृष्ट्योः
ūrdhvadṛṣṭyoḥ |
ऊर्ध्वदृष्टीनाम्
ūrdhvadṛṣṭīnām |
Locativo |
ऊर्ध्वदृष्टौ
ūrdhvadṛṣṭau ऊर्ध्वदृष्ट्याम् ūrdhvadṛṣṭyām |
ऊर्ध्वदृष्ट्योः
ūrdhvadṛṣṭyoḥ |
ऊर्ध्वदृष्टिषु
ūrdhvadṛṣṭiṣu |