Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वदृष्टि
ūrdhvadṛṣṭi |
ऊर्ध्वदृष्टिनी
ūrdhvadṛṣṭinī |
ऊर्ध्वदृष्टीनि
ūrdhvadṛṣṭīni |
Vocativo |
ऊर्ध्वदृष्टे
ūrdhvadṛṣṭe ऊर्ध्वदृष्टि ūrdhvadṛṣṭi |
ऊर्ध्वदृष्टिनी
ūrdhvadṛṣṭinī |
ऊर्ध्वदृष्टीनि
ūrdhvadṛṣṭīni |
Acusativo |
ऊर्ध्वदृष्टि
ūrdhvadṛṣṭi |
ऊर्ध्वदृष्टिनी
ūrdhvadṛṣṭinī |
ऊर्ध्वदृष्टीनि
ūrdhvadṛṣṭīni |
Instrumental |
ऊर्ध्वदृष्टिना
ūrdhvadṛṣṭinā |
ऊर्ध्वदृष्टिभ्याम्
ūrdhvadṛṣṭibhyām |
ऊर्ध्वदृष्टिभिः
ūrdhvadṛṣṭibhiḥ |
Dativo |
ऊर्ध्वदृष्टिने
ūrdhvadṛṣṭine |
ऊर्ध्वदृष्टिभ्याम्
ūrdhvadṛṣṭibhyām |
ऊर्ध्वदृष्टिभ्यः
ūrdhvadṛṣṭibhyaḥ |
Ablativo |
ऊर्ध्वदृष्टिनः
ūrdhvadṛṣṭinaḥ |
ऊर्ध्वदृष्टिभ्याम्
ūrdhvadṛṣṭibhyām |
ऊर्ध्वदृष्टिभ्यः
ūrdhvadṛṣṭibhyaḥ |
Genitivo |
ऊर्ध्वदृष्टिनः
ūrdhvadṛṣṭinaḥ |
ऊर्ध्वदृष्टिनोः
ūrdhvadṛṣṭinoḥ |
ऊर्ध्वदृष्टीनाम्
ūrdhvadṛṣṭīnām |
Locativo |
ऊर्ध्वदृष्टिनि
ūrdhvadṛṣṭini |
ऊर्ध्वदृष्टिनोः
ūrdhvadṛṣṭinoḥ |
ऊर्ध्वदृष्टिषु
ūrdhvadṛṣṭiṣu |