Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वनभः
ūrdhvanabhaḥ |
ऊर्ध्वनभसी
ūrdhvanabhasī |
ऊर्ध्वनभांसि
ūrdhvanabhāṁsi |
Vocativo |
ऊर्ध्वनभः
ūrdhvanabhaḥ |
ऊर्ध्वनभसी
ūrdhvanabhasī |
ऊर्ध्वनभांसि
ūrdhvanabhāṁsi |
Acusativo |
ऊर्ध्वनभः
ūrdhvanabhaḥ |
ऊर्ध्वनभसी
ūrdhvanabhasī |
ऊर्ध्वनभांसि
ūrdhvanabhāṁsi |
Instrumental |
ऊर्ध्वनभसा
ūrdhvanabhasā |
ऊर्ध्वनभोभ्याम्
ūrdhvanabhobhyām |
ऊर्ध्वनभोभिः
ūrdhvanabhobhiḥ |
Dativo |
ऊर्ध्वनभसे
ūrdhvanabhase |
ऊर्ध्वनभोभ्याम्
ūrdhvanabhobhyām |
ऊर्ध्वनभोभ्यः
ūrdhvanabhobhyaḥ |
Ablativo |
ऊर्ध्वनभसः
ūrdhvanabhasaḥ |
ऊर्ध्वनभोभ्याम्
ūrdhvanabhobhyām |
ऊर्ध्वनभोभ्यः
ūrdhvanabhobhyaḥ |
Genitivo |
ऊर्ध्वनभसः
ūrdhvanabhasaḥ |
ऊर्ध्वनभसोः
ūrdhvanabhasoḥ |
ऊर्ध्वनभसाम्
ūrdhvanabhasām |
Locativo |
ऊर्ध्वनभसि
ūrdhvanabhasi |
ऊर्ध्वनभसोः
ūrdhvanabhasoḥ |
ऊर्ध्वनभःसु
ūrdhvanabhaḥsu ऊर्ध्वनभस्सु ūrdhvanabhassu |