| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वनालः
ūrdhvanālaḥ
|
ऊर्ध्वनालौ
ūrdhvanālau
|
ऊर्ध्वनालाः
ūrdhvanālāḥ
|
Vocativo |
ऊर्ध्वनाल
ūrdhvanāla
|
ऊर्ध्वनालौ
ūrdhvanālau
|
ऊर्ध्वनालाः
ūrdhvanālāḥ
|
Acusativo |
ऊर्ध्वनालम्
ūrdhvanālam
|
ऊर्ध्वनालौ
ūrdhvanālau
|
ऊर्ध्वनालान्
ūrdhvanālān
|
Instrumental |
ऊर्ध्वनालेन
ūrdhvanālena
|
ऊर्ध्वनालाभ्याम्
ūrdhvanālābhyām
|
ऊर्ध्वनालैः
ūrdhvanālaiḥ
|
Dativo |
ऊर्ध्वनालाय
ūrdhvanālāya
|
ऊर्ध्वनालाभ्याम्
ūrdhvanālābhyām
|
ऊर्ध्वनालेभ्यः
ūrdhvanālebhyaḥ
|
Ablativo |
ऊर्ध्वनालात्
ūrdhvanālāt
|
ऊर्ध्वनालाभ्याम्
ūrdhvanālābhyām
|
ऊर्ध्वनालेभ्यः
ūrdhvanālebhyaḥ
|
Genitivo |
ऊर्ध्वनालस्य
ūrdhvanālasya
|
ऊर्ध्वनालयोः
ūrdhvanālayoḥ
|
ऊर्ध्वनालानाम्
ūrdhvanālānām
|
Locativo |
ऊर्ध्वनाले
ūrdhvanāle
|
ऊर्ध्वनालयोः
ūrdhvanālayoḥ
|
ऊर्ध्वनालेषु
ūrdhvanāleṣu
|