| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वपथः
ūrdhvapathaḥ
|
ऊर्ध्वपथौ
ūrdhvapathau
|
ऊर्ध्वपथाः
ūrdhvapathāḥ
|
Vocativo |
ऊर्ध्वपथ
ūrdhvapatha
|
ऊर्ध्वपथौ
ūrdhvapathau
|
ऊर्ध्वपथाः
ūrdhvapathāḥ
|
Acusativo |
ऊर्ध्वपथम्
ūrdhvapatham
|
ऊर्ध्वपथौ
ūrdhvapathau
|
ऊर्ध्वपथान्
ūrdhvapathān
|
Instrumental |
ऊर्ध्वपथेन
ūrdhvapathena
|
ऊर्ध्वपथाभ्याम्
ūrdhvapathābhyām
|
ऊर्ध्वपथैः
ūrdhvapathaiḥ
|
Dativo |
ऊर्ध्वपथाय
ūrdhvapathāya
|
ऊर्ध्वपथाभ्याम्
ūrdhvapathābhyām
|
ऊर्ध्वपथेभ्यः
ūrdhvapathebhyaḥ
|
Ablativo |
ऊर्ध्वपथात्
ūrdhvapathāt
|
ऊर्ध्वपथाभ्याम्
ūrdhvapathābhyām
|
ऊर्ध्वपथेभ्यः
ūrdhvapathebhyaḥ
|
Genitivo |
ऊर्ध्वपथस्य
ūrdhvapathasya
|
ऊर्ध्वपथयोः
ūrdhvapathayoḥ
|
ऊर्ध्वपथानाम्
ūrdhvapathānām
|
Locativo |
ऊर्ध्वपथे
ūrdhvapathe
|
ऊर्ध्वपथयोः
ūrdhvapathayoḥ
|
ऊर्ध्वपथेषु
ūrdhvapatheṣu
|