| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वपुण्ड्रकम्
ūrdhvapuṇḍrakam
|
ऊर्ध्वपुण्ड्रके
ūrdhvapuṇḍrake
|
ऊर्ध्वपुण्ड्रकाणि
ūrdhvapuṇḍrakāṇi
|
Vocativo |
ऊर्ध्वपुण्ड्रक
ūrdhvapuṇḍraka
|
ऊर्ध्वपुण्ड्रके
ūrdhvapuṇḍrake
|
ऊर्ध्वपुण्ड्रकाणि
ūrdhvapuṇḍrakāṇi
|
Acusativo |
ऊर्ध्वपुण्ड्रकम्
ūrdhvapuṇḍrakam
|
ऊर्ध्वपुण्ड्रके
ūrdhvapuṇḍrake
|
ऊर्ध्वपुण्ड्रकाणि
ūrdhvapuṇḍrakāṇi
|
Instrumental |
ऊर्ध्वपुण्ड्रकेण
ūrdhvapuṇḍrakeṇa
|
ऊर्ध्वपुण्ड्रकाभ्याम्
ūrdhvapuṇḍrakābhyām
|
ऊर्ध्वपुण्ड्रकैः
ūrdhvapuṇḍrakaiḥ
|
Dativo |
ऊर्ध्वपुण्ड्रकाय
ūrdhvapuṇḍrakāya
|
ऊर्ध्वपुण्ड्रकाभ्याम्
ūrdhvapuṇḍrakābhyām
|
ऊर्ध्वपुण्ड्रकेभ्यः
ūrdhvapuṇḍrakebhyaḥ
|
Ablativo |
ऊर्ध्वपुण्ड्रकात्
ūrdhvapuṇḍrakāt
|
ऊर्ध्वपुण्ड्रकाभ्याम्
ūrdhvapuṇḍrakābhyām
|
ऊर्ध्वपुण्ड्रकेभ्यः
ūrdhvapuṇḍrakebhyaḥ
|
Genitivo |
ऊर्ध्वपुण्ड्रकस्य
ūrdhvapuṇḍrakasya
|
ऊर्ध्वपुण्ड्रकयोः
ūrdhvapuṇḍrakayoḥ
|
ऊर्ध्वपुण्ड्रकाणाम्
ūrdhvapuṇḍrakāṇām
|
Locativo |
ऊर्ध्वपुण्ड्रके
ūrdhvapuṇḍrake
|
ऊर्ध्वपुण्ड्रकयोः
ūrdhvapuṇḍrakayoḥ
|
ऊर्ध्वपुण्ड्रकेषु
ūrdhvapuṇḍrakeṣu
|